Declension table of ?svārthabhraṃśinī

Deva

FeminineSingularDualPlural
Nominativesvārthabhraṃśinī svārthabhraṃśinyau svārthabhraṃśinyaḥ
Vocativesvārthabhraṃśini svārthabhraṃśinyau svārthabhraṃśinyaḥ
Accusativesvārthabhraṃśinīm svārthabhraṃśinyau svārthabhraṃśinīḥ
Instrumentalsvārthabhraṃśinyā svārthabhraṃśinībhyām svārthabhraṃśinībhiḥ
Dativesvārthabhraṃśinyai svārthabhraṃśinībhyām svārthabhraṃśinībhyaḥ
Ablativesvārthabhraṃśinyāḥ svārthabhraṃśinībhyām svārthabhraṃśinībhyaḥ
Genitivesvārthabhraṃśinyāḥ svārthabhraṃśinyoḥ svārthabhraṃśinīnām
Locativesvārthabhraṃśinyām svārthabhraṃśinyoḥ svārthabhraṃśinīṣu

Compound svārthabhraṃśini - svārthabhraṃśinī -

Adverb -svārthabhraṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria