Declension table of ?svārthabhraṃśin

Deva

NeuterSingularDualPlural
Nominativesvārthabhraṃśi svārthabhraṃśinī svārthabhraṃśīni
Vocativesvārthabhraṃśin svārthabhraṃśi svārthabhraṃśinī svārthabhraṃśīni
Accusativesvārthabhraṃśi svārthabhraṃśinī svārthabhraṃśīni
Instrumentalsvārthabhraṃśinā svārthabhraṃśibhyām svārthabhraṃśibhiḥ
Dativesvārthabhraṃśine svārthabhraṃśibhyām svārthabhraṃśibhyaḥ
Ablativesvārthabhraṃśinaḥ svārthabhraṃśibhyām svārthabhraṃśibhyaḥ
Genitivesvārthabhraṃśinaḥ svārthabhraṃśinoḥ svārthabhraṃśinām
Locativesvārthabhraṃśini svārthabhraṃśinoḥ svārthabhraṃśiṣu

Compound svārthabhraṃśi -

Adverb -svārthabhraṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria