Declension table of ?svārthabhraṃśin

Deva

MasculineSingularDualPlural
Nominativesvārthabhraṃśī svārthabhraṃśinau svārthabhraṃśinaḥ
Vocativesvārthabhraṃśin svārthabhraṃśinau svārthabhraṃśinaḥ
Accusativesvārthabhraṃśinam svārthabhraṃśinau svārthabhraṃśinaḥ
Instrumentalsvārthabhraṃśinā svārthabhraṃśibhyām svārthabhraṃśibhiḥ
Dativesvārthabhraṃśine svārthabhraṃśibhyām svārthabhraṃśibhyaḥ
Ablativesvārthabhraṃśinaḥ svārthabhraṃśibhyām svārthabhraṃśibhyaḥ
Genitivesvārthabhraṃśinaḥ svārthabhraṃśinoḥ svārthabhraṃśinām
Locativesvārthabhraṃśini svārthabhraṃśinoḥ svārthabhraṃśiṣu

Compound svārthabhraṃśi -

Adverb -svārthabhraṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria