Declension table of ?svārthabhāj

Deva

NeuterSingularDualPlural
Nominativesvārthabhāk svārthabhājī svārthabhāñji
Vocativesvārthabhāk svārthabhājī svārthabhāñji
Accusativesvārthabhāk svārthabhājī svārthabhāñji
Instrumentalsvārthabhājā svārthabhāgbhyām svārthabhāgbhiḥ
Dativesvārthabhāje svārthabhāgbhyām svārthabhāgbhyaḥ
Ablativesvārthabhājaḥ svārthabhāgbhyām svārthabhāgbhyaḥ
Genitivesvārthabhājaḥ svārthabhājoḥ svārthabhājām
Locativesvārthabhāji svārthabhājoḥ svārthabhākṣu

Compound svārthabhāk -

Adverb -svārthabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria