Declension table of svārociṣa

Deva

NeuterSingularDualPlural
Nominativesvārociṣam svārociṣe svārociṣāṇi
Vocativesvārociṣa svārociṣe svārociṣāṇi
Accusativesvārociṣam svārociṣe svārociṣāṇi
Instrumentalsvārociṣeṇa svārociṣābhyām svārociṣaiḥ
Dativesvārociṣāya svārociṣābhyām svārociṣebhyaḥ
Ablativesvārociṣāt svārociṣābhyām svārociṣebhyaḥ
Genitivesvārociṣasya svārociṣayoḥ svārociṣāṇām
Locativesvārociṣe svārociṣayoḥ svārociṣeṣu

Compound svārociṣa -

Adverb -svārociṣam -svārociṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria