Declension table of ?svārjita

Deva

NeuterSingularDualPlural
Nominativesvārjitam svārjite svārjitāni
Vocativesvārjita svārjite svārjitāni
Accusativesvārjitam svārjite svārjitāni
Instrumentalsvārjitena svārjitābhyām svārjitaiḥ
Dativesvārjitāya svārjitābhyām svārjitebhyaḥ
Ablativesvārjitāt svārjitābhyām svārjitebhyaḥ
Genitivesvārjitasya svārjitayoḥ svārjitānām
Locativesvārjite svārjitayoḥ svārjiteṣu

Compound svārjita -

Adverb -svārjitam -svārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria