Declension table of ?svārjita

Deva

MasculineSingularDualPlural
Nominativesvārjitaḥ svārjitau svārjitāḥ
Vocativesvārjita svārjitau svārjitāḥ
Accusativesvārjitam svārjitau svārjitān
Instrumentalsvārjitena svārjitābhyām svārjitaiḥ svārjitebhiḥ
Dativesvārjitāya svārjitābhyām svārjitebhyaḥ
Ablativesvārjitāt svārjitābhyām svārjitebhyaḥ
Genitivesvārjitasya svārjitayoḥ svārjitānām
Locativesvārjite svārjitayoḥ svārjiteṣu

Compound svārjita -

Adverb -svārjitam -svārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria