Declension table of ?svārasāmika

Deva

MasculineSingularDualPlural
Nominativesvārasāmikaḥ svārasāmikau svārasāmikāḥ
Vocativesvārasāmika svārasāmikau svārasāmikāḥ
Accusativesvārasāmikam svārasāmikau svārasāmikān
Instrumentalsvārasāmikena svārasāmikābhyām svārasāmikaiḥ svārasāmikebhiḥ
Dativesvārasāmikāya svārasāmikābhyām svārasāmikebhyaḥ
Ablativesvārasāmikāt svārasāmikābhyām svārasāmikebhyaḥ
Genitivesvārasāmikasya svārasāmikayoḥ svārasāmikānām
Locativesvārasāmike svārasāmikayoḥ svārasāmikeṣu

Compound svārasāmika -

Adverb -svārasāmikam -svārasāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria