Declension table of ?svārambhaka

Deva

NeuterSingularDualPlural
Nominativesvārambhakam svārambhake svārambhakāṇi
Vocativesvārambhaka svārambhake svārambhakāṇi
Accusativesvārambhakam svārambhake svārambhakāṇi
Instrumentalsvārambhakeṇa svārambhakābhyām svārambhakaiḥ
Dativesvārambhakāya svārambhakābhyām svārambhakebhyaḥ
Ablativesvārambhakāt svārambhakābhyām svārambhakebhyaḥ
Genitivesvārambhakasya svārambhakayoḥ svārambhakāṇām
Locativesvārambhake svārambhakayoḥ svārambhakeṣu

Compound svārambhaka -

Adverb -svārambhakam -svārambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria