Declension table of ?svārakṣya

Deva

NeuterSingularDualPlural
Nominativesvārakṣyam svārakṣye svārakṣyāṇi
Vocativesvārakṣya svārakṣye svārakṣyāṇi
Accusativesvārakṣyam svārakṣye svārakṣyāṇi
Instrumentalsvārakṣyeṇa svārakṣyābhyām svārakṣyaiḥ
Dativesvārakṣyāya svārakṣyābhyām svārakṣyebhyaḥ
Ablativesvārakṣyāt svārakṣyābhyām svārakṣyebhyaḥ
Genitivesvārakṣyasya svārakṣyayoḥ svārakṣyāṇām
Locativesvārakṣye svārakṣyayoḥ svārakṣyeṣu

Compound svārakṣya -

Adverb -svārakṣyam -svārakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria