Declension table of ?svārakṣya

Deva

MasculineSingularDualPlural
Nominativesvārakṣyaḥ svārakṣyau svārakṣyāḥ
Vocativesvārakṣya svārakṣyau svārakṣyāḥ
Accusativesvārakṣyam svārakṣyau svārakṣyān
Instrumentalsvārakṣyeṇa svārakṣyābhyām svārakṣyaiḥ svārakṣyebhiḥ
Dativesvārakṣyāya svārakṣyābhyām svārakṣyebhyaḥ
Ablativesvārakṣyāt svārakṣyābhyām svārakṣyebhyaḥ
Genitivesvārakṣyasya svārakṣyayoḥ svārakṣyāṇām
Locativesvārakṣye svārakṣyayoḥ svārakṣyeṣu

Compound svārakṣya -

Adverb -svārakṣyam -svārakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria