Declension table of ?svārāyaṇa

Deva

MasculineSingularDualPlural
Nominativesvārāyaṇaḥ svārāyaṇau svārāyaṇāḥ
Vocativesvārāyaṇa svārāyaṇau svārāyaṇāḥ
Accusativesvārāyaṇam svārāyaṇau svārāyaṇān
Instrumentalsvārāyaṇena svārāyaṇābhyām svārāyaṇaiḥ svārāyaṇebhiḥ
Dativesvārāyaṇāya svārāyaṇābhyām svārāyaṇebhyaḥ
Ablativesvārāyaṇāt svārāyaṇābhyām svārāyaṇebhyaḥ
Genitivesvārāyaṇasya svārāyaṇayoḥ svārāyaṇānām
Locativesvārāyaṇe svārāyaṇayoḥ svārāyaṇeṣu

Compound svārāyaṇa -

Adverb -svārāyaṇam -svārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria