Declension table of ?svārāma

Deva

MasculineSingularDualPlural
Nominativesvārāmaḥ svārāmau svārāmāḥ
Vocativesvārāma svārāmau svārāmāḥ
Accusativesvārāmam svārāmau svārāmān
Instrumentalsvārāmeṇa svārāmābhyām svārāmaiḥ svārāmebhiḥ
Dativesvārāmāya svārāmābhyām svārāmebhyaḥ
Ablativesvārāmāt svārāmābhyām svārāmebhyaḥ
Genitivesvārāmasya svārāmayoḥ svārāmāṇām
Locativesvārāme svārāmayoḥ svārāmeṣu

Compound svārāma -

Adverb -svārāmam -svārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria