Declension table of ?svārājyakāmā

Deva

FeminineSingularDualPlural
Nominativesvārājyakāmā svārājyakāme svārājyakāmāḥ
Vocativesvārājyakāme svārājyakāme svārājyakāmāḥ
Accusativesvārājyakāmām svārājyakāme svārājyakāmāḥ
Instrumentalsvārājyakāmayā svārājyakāmābhyām svārājyakāmābhiḥ
Dativesvārājyakāmāyai svārājyakāmābhyām svārājyakāmābhyaḥ
Ablativesvārājyakāmāyāḥ svārājyakāmābhyām svārājyakāmābhyaḥ
Genitivesvārājyakāmāyāḥ svārājyakāmayoḥ svārājyakāmānām
Locativesvārājyakāmāyām svārājyakāmayoḥ svārājyakāmāsu

Adverb -svārājyakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria