Declension table of ?svārājya

Deva

NeuterSingularDualPlural
Nominativesvārājyam svārājye svārājyāni
Vocativesvārājya svārājye svārājyāni
Accusativesvārājyam svārājye svārājyāni
Instrumentalsvārājyena svārājyābhyām svārājyaiḥ
Dativesvārājyāya svārājyābhyām svārājyebhyaḥ
Ablativesvārājyāt svārājyābhyām svārājyebhyaḥ
Genitivesvārājyasya svārājyayoḥ svārājyānām
Locativesvārājye svārājyayoḥ svārājyeṣu

Compound svārājya -

Adverb -svārājyam -svārājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria