Declension table of ?svāptavacanā

Deva

FeminineSingularDualPlural
Nominativesvāptavacanā svāptavacane svāptavacanāḥ
Vocativesvāptavacane svāptavacane svāptavacanāḥ
Accusativesvāptavacanām svāptavacane svāptavacanāḥ
Instrumentalsvāptavacanayā svāptavacanābhyām svāptavacanābhiḥ
Dativesvāptavacanāyai svāptavacanābhyām svāptavacanābhyaḥ
Ablativesvāptavacanāyāḥ svāptavacanābhyām svāptavacanābhyaḥ
Genitivesvāptavacanāyāḥ svāptavacanayoḥ svāptavacanānām
Locativesvāptavacanāyām svāptavacanayoḥ svāptavacanāsu

Adverb -svāptavacanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria