Declension table of ?svāptā

Deva

FeminineSingularDualPlural
Nominativesvāptā svāpte svāptāḥ
Vocativesvāpte svāpte svāptāḥ
Accusativesvāptām svāpte svāptāḥ
Instrumentalsvāptayā svāptābhyām svāptābhiḥ
Dativesvāptāyai svāptābhyām svāptābhyaḥ
Ablativesvāptāyāḥ svāptābhyām svāptābhyaḥ
Genitivesvāptāyāḥ svāptayoḥ svāptānām
Locativesvāptāyām svāptayoḥ svāptāsu

Adverb -svāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria