Declension table of ?svāpta

Deva

NeuterSingularDualPlural
Nominativesvāptam svāpte svāptāni
Vocativesvāpta svāpte svāptāni
Accusativesvāptam svāpte svāptāni
Instrumentalsvāptena svāptābhyām svāptaiḥ
Dativesvāptāya svāptābhyām svāptebhyaḥ
Ablativesvāptāt svāptābhyām svāptebhyaḥ
Genitivesvāptasya svāptayoḥ svāptānām
Locativesvāpte svāptayoḥ svāpteṣu

Compound svāpta -

Adverb -svāptam -svāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria