Declension table of ?svāpta

Deva

MasculineSingularDualPlural
Nominativesvāptaḥ svāptau svāptāḥ
Vocativesvāpta svāptau svāptāḥ
Accusativesvāptam svāptau svāptān
Instrumentalsvāptena svāptābhyām svāptaiḥ svāptebhiḥ
Dativesvāptāya svāptābhyām svāptebhyaḥ
Ablativesvāptāt svāptābhyām svāptebhyaḥ
Genitivesvāptasya svāptayoḥ svāptānām
Locativesvāpte svāptayoḥ svāpteṣu

Compound svāpta -

Adverb -svāptam -svāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria