Declension table of ?svāpna

Deva

NeuterSingularDualPlural
Nominativesvāpnam svāpne svāpnāni
Vocativesvāpna svāpne svāpnāni
Accusativesvāpnam svāpne svāpnāni
Instrumentalsvāpnena svāpnābhyām svāpnaiḥ
Dativesvāpnāya svāpnābhyām svāpnebhyaḥ
Ablativesvāpnāt svāpnābhyām svāpnebhyaḥ
Genitivesvāpnasya svāpnayoḥ svāpnānām
Locativesvāpne svāpnayoḥ svāpneṣu

Compound svāpna -

Adverb -svāpnam -svāpnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria