Declension table of ?svāpna

Deva

MasculineSingularDualPlural
Nominativesvāpnaḥ svāpnau svāpnāḥ
Vocativesvāpna svāpnau svāpnāḥ
Accusativesvāpnam svāpnau svāpnān
Instrumentalsvāpnena svāpnābhyām svāpnaiḥ svāpnebhiḥ
Dativesvāpnāya svāpnābhyām svāpnebhyaḥ
Ablativesvāpnāt svāpnābhyām svāpnebhyaḥ
Genitivesvāpnasya svāpnayoḥ svāpnānām
Locativesvāpne svāpnayoḥ svāpneṣu

Compound svāpna -

Adverb -svāpnam -svāpnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria