Declension table of ?svāpiśīya

Deva

MasculineSingularDualPlural
Nominativesvāpiśīyaḥ svāpiśīyau svāpiśīyāḥ
Vocativesvāpiśīya svāpiśīyau svāpiśīyāḥ
Accusativesvāpiśīyam svāpiśīyau svāpiśīyān
Instrumentalsvāpiśīyena svāpiśīyābhyām svāpiśīyaiḥ svāpiśīyebhiḥ
Dativesvāpiśīyāya svāpiśīyābhyām svāpiśīyebhyaḥ
Ablativesvāpiśīyāt svāpiśīyābhyām svāpiśīyebhyaḥ
Genitivesvāpiśīyasya svāpiśīyayoḥ svāpiśīyānām
Locativesvāpiśīye svāpiśīyayoḥ svāpiśīyeṣu

Compound svāpiśīya -

Adverb -svāpiśīyam -svāpiśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria