Declension table of ?svāpiśi

Deva

MasculineSingularDualPlural
Nominativesvāpiśiḥ svāpiśī svāpiśayaḥ
Vocativesvāpiśe svāpiśī svāpiśayaḥ
Accusativesvāpiśim svāpiśī svāpiśīn
Instrumentalsvāpiśinā svāpiśibhyām svāpiśibhiḥ
Dativesvāpiśaye svāpiśibhyām svāpiśibhyaḥ
Ablativesvāpiśeḥ svāpiśibhyām svāpiśibhyaḥ
Genitivesvāpiśeḥ svāpiśyoḥ svāpiśīnām
Locativesvāpiśau svāpiśyoḥ svāpiśiṣu

Compound svāpiśi -

Adverb -svāpiśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria