Declension table of ?svāpika

Deva

NeuterSingularDualPlural
Nominativesvāpikam svāpike svāpikāni
Vocativesvāpika svāpike svāpikāni
Accusativesvāpikam svāpike svāpikāni
Instrumentalsvāpikena svāpikābhyām svāpikaiḥ
Dativesvāpikāya svāpikābhyām svāpikebhyaḥ
Ablativesvāpikāt svāpikābhyām svāpikebhyaḥ
Genitivesvāpikasya svāpikayoḥ svāpikānām
Locativesvāpike svāpikayoḥ svāpikeṣu

Compound svāpika -

Adverb -svāpikam -svāpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria