Declension table of ?svāpavyasana

Deva

NeuterSingularDualPlural
Nominativesvāpavyasanam svāpavyasane svāpavyasanāni
Vocativesvāpavyasana svāpavyasane svāpavyasanāni
Accusativesvāpavyasanam svāpavyasane svāpavyasanāni
Instrumentalsvāpavyasanena svāpavyasanābhyām svāpavyasanaiḥ
Dativesvāpavyasanāya svāpavyasanābhyām svāpavyasanebhyaḥ
Ablativesvāpavyasanāt svāpavyasanābhyām svāpavyasanebhyaḥ
Genitivesvāpavyasanasya svāpavyasanayoḥ svāpavyasanānām
Locativesvāpavyasane svāpavyasanayoḥ svāpavyasaneṣu

Compound svāpavyasana -

Adverb -svāpavyasanam -svāpavyasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria