Declension table of ?svāpateya

Deva

NeuterSingularDualPlural
Nominativesvāpateyam svāpateye svāpateyāni
Vocativesvāpateya svāpateye svāpateyāni
Accusativesvāpateyam svāpateye svāpateyāni
Instrumentalsvāpateyena svāpateyābhyām svāpateyaiḥ
Dativesvāpateyāya svāpateyābhyām svāpateyebhyaḥ
Ablativesvāpateyāt svāpateyābhyām svāpateyebhyaḥ
Genitivesvāpateyasya svāpateyayoḥ svāpateyānām
Locativesvāpateye svāpateyayoḥ svāpateyeṣu

Compound svāpateya -

Adverb -svāpateyam -svāpateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria