Declension table of ?svāparādha

Deva

MasculineSingularDualPlural
Nominativesvāparādhaḥ svāparādhau svāparādhāḥ
Vocativesvāparādha svāparādhau svāparādhāḥ
Accusativesvāparādham svāparādhau svāparādhān
Instrumentalsvāparādhena svāparādhābhyām svāparādhaiḥ svāparādhebhiḥ
Dativesvāparādhāya svāparādhābhyām svāparādhebhyaḥ
Ablativesvāparādhāt svāparādhābhyām svāparādhebhyaḥ
Genitivesvāparādhasya svāparādhayoḥ svāparādhānām
Locativesvāparādhe svāparādhayoḥ svāparādheṣu

Compound svāparādha -

Adverb -svāparādham -svāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria