Declension table of ?svāpaka

Deva

NeuterSingularDualPlural
Nominativesvāpakam svāpake svāpakāni
Vocativesvāpaka svāpake svāpakāni
Accusativesvāpakam svāpake svāpakāni
Instrumentalsvāpakena svāpakābhyām svāpakaiḥ
Dativesvāpakāya svāpakābhyām svāpakebhyaḥ
Ablativesvāpakāt svāpakābhyām svāpakebhyaḥ
Genitivesvāpakasya svāpakayoḥ svāpakānām
Locativesvāpake svāpakayoḥ svāpakeṣu

Compound svāpaka -

Adverb -svāpakam -svāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria