Declension table of ?svāpaka

Deva

MasculineSingularDualPlural
Nominativesvāpakaḥ svāpakau svāpakāḥ
Vocativesvāpaka svāpakau svāpakāḥ
Accusativesvāpakam svāpakau svāpakān
Instrumentalsvāpakena svāpakābhyām svāpakaiḥ svāpakebhiḥ
Dativesvāpakāya svāpakābhyām svāpakebhyaḥ
Ablativesvāpakāt svāpakābhyām svāpakebhyaḥ
Genitivesvāpakasya svāpakayoḥ svāpakānām
Locativesvāpake svāpakayoḥ svāpakeṣu

Compound svāpaka -

Adverb -svāpakam -svāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria