Declension table of svānyadīyatvasandehaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svānyadīyatvasandehaḥ | svānyadīyatvasandehau | svānyadīyatvasandehāḥ |
Vocative | svānyadīyatvasandeha | svānyadīyatvasandehau | svānyadīyatvasandehāḥ |
Accusative | svānyadīyatvasandeham | svānyadīyatvasandehau | svānyadīyatvasandehān |
Instrumental | svānyadīyatvasandehena | svānyadīyatvasandehābhyām | svānyadīyatvasandehaiḥ |
Dative | svānyadīyatvasandehāya | svānyadīyatvasandehābhyām | svānyadīyatvasandehebhyaḥ |
Ablative | svānyadīyatvasandehāt | svānyadīyatvasandehābhyām | svānyadīyatvasandehebhyaḥ |
Genitive | svānyadīyatvasandehasya | svānyadīyatvasandehayoḥ | svānyadīyatvasandehānām |
Locative | svānyadīyatvasandehe | svānyadīyatvasandehayoḥ | svānyadīyatvasandeheṣu |