Declension table of ?svānusāra

Deva

MasculineSingularDualPlural
Nominativesvānusāraḥ svānusārau svānusārāḥ
Vocativesvānusāra svānusārau svānusārāḥ
Accusativesvānusāram svānusārau svānusārān
Instrumentalsvānusāreṇa svānusārābhyām svānusāraiḥ svānusārebhiḥ
Dativesvānusārāya svānusārābhyām svānusārebhyaḥ
Ablativesvānusārāt svānusārābhyām svānusārebhyaḥ
Genitivesvānusārasya svānusārayoḥ svānusārāṇām
Locativesvānusāre svānusārayoḥ svānusāreṣu

Compound svānusāra -

Adverb -svānusāram -svānusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria