Declension table of ?svānurūpa

Deva

NeuterSingularDualPlural
Nominativesvānurūpam svānurūpe svānurūpāṇi
Vocativesvānurūpa svānurūpe svānurūpāṇi
Accusativesvānurūpam svānurūpe svānurūpāṇi
Instrumentalsvānurūpeṇa svānurūpābhyām svānurūpaiḥ
Dativesvānurūpāya svānurūpābhyām svānurūpebhyaḥ
Ablativesvānurūpāt svānurūpābhyām svānurūpebhyaḥ
Genitivesvānurūpasya svānurūpayoḥ svānurūpāṇām
Locativesvānurūpe svānurūpayoḥ svānurūpeṣu

Compound svānurūpa -

Adverb -svānurūpam -svānurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria