Declension table of ?svānubhūtyabhidhanāṭaka

Deva

NeuterSingularDualPlural
Nominativesvānubhūtyabhidhanāṭakam svānubhūtyabhidhanāṭake svānubhūtyabhidhanāṭakāni
Vocativesvānubhūtyabhidhanāṭaka svānubhūtyabhidhanāṭake svānubhūtyabhidhanāṭakāni
Accusativesvānubhūtyabhidhanāṭakam svānubhūtyabhidhanāṭake svānubhūtyabhidhanāṭakāni
Instrumentalsvānubhūtyabhidhanāṭakena svānubhūtyabhidhanāṭakābhyām svānubhūtyabhidhanāṭakaiḥ
Dativesvānubhūtyabhidhanāṭakāya svānubhūtyabhidhanāṭakābhyām svānubhūtyabhidhanāṭakebhyaḥ
Ablativesvānubhūtyabhidhanāṭakāt svānubhūtyabhidhanāṭakābhyām svānubhūtyabhidhanāṭakebhyaḥ
Genitivesvānubhūtyabhidhanāṭakasya svānubhūtyabhidhanāṭakayoḥ svānubhūtyabhidhanāṭakānām
Locativesvānubhūtyabhidhanāṭake svānubhūtyabhidhanāṭakayoḥ svānubhūtyabhidhanāṭakeṣu

Compound svānubhūtyabhidhanāṭaka -

Adverb -svānubhūtyabhidhanāṭakam -svānubhūtyabhidhanāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria