Declension table of ?svānubhūtivākya

Deva

NeuterSingularDualPlural
Nominativesvānubhūtivākyam svānubhūtivākye svānubhūtivākyāni
Vocativesvānubhūtivākya svānubhūtivākye svānubhūtivākyāni
Accusativesvānubhūtivākyam svānubhūtivākye svānubhūtivākyāni
Instrumentalsvānubhūtivākyena svānubhūtivākyābhyām svānubhūtivākyaiḥ
Dativesvānubhūtivākyāya svānubhūtivākyābhyām svānubhūtivākyebhyaḥ
Ablativesvānubhūtivākyāt svānubhūtivākyābhyām svānubhūtivākyebhyaḥ
Genitivesvānubhūtivākyasya svānubhūtivākyayoḥ svānubhūtivākyānām
Locativesvānubhūtivākye svānubhūtivākyayoḥ svānubhūtivākyeṣu

Compound svānubhūtivākya -

Adverb -svānubhūtivākyam -svānubhūtivākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria