Declension table of ?svānubhūtiprakāśa

Deva

MasculineSingularDualPlural
Nominativesvānubhūtiprakāśaḥ svānubhūtiprakāśau svānubhūtiprakāśāḥ
Vocativesvānubhūtiprakāśa svānubhūtiprakāśau svānubhūtiprakāśāḥ
Accusativesvānubhūtiprakāśam svānubhūtiprakāśau svānubhūtiprakāśān
Instrumentalsvānubhūtiprakāśena svānubhūtiprakāśābhyām svānubhūtiprakāśaiḥ svānubhūtiprakāśebhiḥ
Dativesvānubhūtiprakāśāya svānubhūtiprakāśābhyām svānubhūtiprakāśebhyaḥ
Ablativesvānubhūtiprakāśāt svānubhūtiprakāśābhyām svānubhūtiprakāśebhyaḥ
Genitivesvānubhūtiprakāśasya svānubhūtiprakāśayoḥ svānubhūtiprakāśānām
Locativesvānubhūtiprakāśe svānubhūtiprakāśayoḥ svānubhūtiprakāśeṣu

Compound svānubhūtiprakāśa -

Adverb -svānubhūtiprakāśam -svānubhūtiprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria