Declension table of ?svāntavatā

Deva

FeminineSingularDualPlural
Nominativesvāntavatā svāntavate svāntavatāḥ
Vocativesvāntavate svāntavate svāntavatāḥ
Accusativesvāntavatām svāntavate svāntavatāḥ
Instrumentalsvāntavatayā svāntavatābhyām svāntavatābhiḥ
Dativesvāntavatāyai svāntavatābhyām svāntavatābhyaḥ
Ablativesvāntavatāyāḥ svāntavatābhyām svāntavatābhyaḥ
Genitivesvāntavatāyāḥ svāntavatayoḥ svāntavatānām
Locativesvāntavatāyām svāntavatayoḥ svāntavatāsu

Adverb -svāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria