Declension table of ?svāntavat

Deva

MasculineSingularDualPlural
Nominativesvāntavān svāntavantau svāntavantaḥ
Vocativesvāntavan svāntavantau svāntavantaḥ
Accusativesvāntavantam svāntavantau svāntavataḥ
Instrumentalsvāntavatā svāntavadbhyām svāntavadbhiḥ
Dativesvāntavate svāntavadbhyām svāntavadbhyaḥ
Ablativesvāntavataḥ svāntavadbhyām svāntavadbhyaḥ
Genitivesvāntavataḥ svāntavatoḥ svāntavatām
Locativesvāntavati svāntavatoḥ svāntavatsu

Compound svāntavat -

Adverb -svāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria