Declension table of ?svāntaja

Deva

MasculineSingularDualPlural
Nominativesvāntajaḥ svāntajau svāntajāḥ
Vocativesvāntaja svāntajau svāntajāḥ
Accusativesvāntajam svāntajau svāntajān
Instrumentalsvāntajena svāntajābhyām svāntajaiḥ svāntajebhiḥ
Dativesvāntajāya svāntajābhyām svāntajebhyaḥ
Ablativesvāntajāt svāntajābhyām svāntajebhyaḥ
Genitivesvāntajasya svāntajayoḥ svāntajānām
Locativesvāntaje svāntajayoḥ svāntajeṣu

Compound svāntaja -

Adverb -svāntajam -svāntajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria