Declension table of svānta

Deva

MasculineSingularDualPlural
Nominativesvāntaḥ svāntau svāntāḥ
Vocativesvānta svāntau svāntāḥ
Accusativesvāntam svāntau svāntān
Instrumentalsvāntena svāntābhyām svāntaiḥ svāntebhiḥ
Dativesvāntāya svāntābhyām svāntebhyaḥ
Ablativesvāntāt svāntābhyām svāntebhyaḥ
Genitivesvāntasya svāntayoḥ svāntānām
Locativesvānte svāntayoḥ svānteṣu

Compound svānta -

Adverb -svāntam -svāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria