Declension table of ?svāni

Deva

MasculineSingularDualPlural
Nominativesvāniḥ svānī svānayaḥ
Vocativesvāne svānī svānayaḥ
Accusativesvānim svānī svānīn
Instrumentalsvāninā svānibhyām svānibhiḥ
Dativesvānaye svānibhyām svānibhyaḥ
Ablativesvāneḥ svānibhyām svānibhyaḥ
Genitivesvāneḥ svānyoḥ svānīnām
Locativesvānau svānyoḥ svāniṣu

Compound svāni -

Adverb -svāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria