Declension table of ?svānandacandrikā

Deva

FeminineSingularDualPlural
Nominativesvānandacandrikā svānandacandrike svānandacandrikāḥ
Vocativesvānandacandrike svānandacandrike svānandacandrikāḥ
Accusativesvānandacandrikām svānandacandrike svānandacandrikāḥ
Instrumentalsvānandacandrikayā svānandacandrikābhyām svānandacandrikābhiḥ
Dativesvānandacandrikāyai svānandacandrikābhyām svānandacandrikābhyaḥ
Ablativesvānandacandrikāyāḥ svānandacandrikābhyām svānandacandrikābhyaḥ
Genitivesvānandacandrikāyāḥ svānandacandrikayoḥ svānandacandrikāṇām
Locativesvānandacandrikāyām svānandacandrikayoḥ svānandacandrikāsu

Adverb -svānandacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria