Declension table of ?svānanda

Deva

MasculineSingularDualPlural
Nominativesvānandaḥ svānandau svānandāḥ
Vocativesvānanda svānandau svānandāḥ
Accusativesvānandam svānandau svānandān
Instrumentalsvānandena svānandābhyām svānandaiḥ svānandebhiḥ
Dativesvānandāya svānandābhyām svānandebhyaḥ
Ablativesvānandāt svānandābhyām svānandebhyaḥ
Genitivesvānandasya svānandayoḥ svānandānām
Locativesvānande svānandayoḥ svānandeṣu

Compound svānanda -

Adverb -svānandam -svānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria