Declension table of ?svānama

Deva

NeuterSingularDualPlural
Nominativesvānamam svāname svānamāni
Vocativesvānama svāname svānamāni
Accusativesvānamam svāname svānamāni
Instrumentalsvānamena svānamābhyām svānamaiḥ
Dativesvānamāya svānamābhyām svānamebhyaḥ
Ablativesvānamāt svānamābhyām svānamebhyaḥ
Genitivesvānamasya svānamayoḥ svānamānām
Locativesvāname svānamayoḥ svānameṣu

Compound svānama -

Adverb -svānamam -svānamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria