Declension table of ?svāmyasammatā

Deva

FeminineSingularDualPlural
Nominativesvāmyasammatā svāmyasammate svāmyasammatāḥ
Vocativesvāmyasammate svāmyasammate svāmyasammatāḥ
Accusativesvāmyasammatām svāmyasammate svāmyasammatāḥ
Instrumentalsvāmyasammatayā svāmyasammatābhyām svāmyasammatābhiḥ
Dativesvāmyasammatāyai svāmyasammatābhyām svāmyasammatābhyaḥ
Ablativesvāmyasammatāyāḥ svāmyasammatābhyām svāmyasammatābhyaḥ
Genitivesvāmyasammatāyāḥ svāmyasammatayoḥ svāmyasammatānām
Locativesvāmyasammatāyām svāmyasammatayoḥ svāmyasammatāsu

Adverb -svāmyasammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria