Declension table of ?svāmyasammata

Deva

MasculineSingularDualPlural
Nominativesvāmyasammataḥ svāmyasammatau svāmyasammatāḥ
Vocativesvāmyasammata svāmyasammatau svāmyasammatāḥ
Accusativesvāmyasammatam svāmyasammatau svāmyasammatān
Instrumentalsvāmyasammatena svāmyasammatābhyām svāmyasammataiḥ svāmyasammatebhiḥ
Dativesvāmyasammatāya svāmyasammatābhyām svāmyasammatebhyaḥ
Ablativesvāmyasammatāt svāmyasammatābhyām svāmyasammatebhyaḥ
Genitivesvāmyasammatasya svāmyasammatayoḥ svāmyasammatānām
Locativesvāmyasammate svāmyasammatayoḥ svāmyasammateṣu

Compound svāmyasammata -

Adverb -svāmyasammatam -svāmyasammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria