Declension table of ?svāmyakāraṇa

Deva

NeuterSingularDualPlural
Nominativesvāmyakāraṇam svāmyakāraṇe svāmyakāraṇāni
Vocativesvāmyakāraṇa svāmyakāraṇe svāmyakāraṇāni
Accusativesvāmyakāraṇam svāmyakāraṇe svāmyakāraṇāni
Instrumentalsvāmyakāraṇena svāmyakāraṇābhyām svāmyakāraṇaiḥ
Dativesvāmyakāraṇāya svāmyakāraṇābhyām svāmyakāraṇebhyaḥ
Ablativesvāmyakāraṇāt svāmyakāraṇābhyām svāmyakāraṇebhyaḥ
Genitivesvāmyakāraṇasya svāmyakāraṇayoḥ svāmyakāraṇānām
Locativesvāmyakāraṇe svāmyakāraṇayoḥ svāmyakāraṇeṣu

Compound svāmyakāraṇa -

Adverb -svāmyakāraṇam -svāmyakāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria