Declension table of ?svāmnāya

Deva

NeuterSingularDualPlural
Nominativesvāmnāyam svāmnāye svāmnāyāni
Vocativesvāmnāya svāmnāye svāmnāyāni
Accusativesvāmnāyam svāmnāye svāmnāyāni
Instrumentalsvāmnāyena svāmnāyābhyām svāmnāyaiḥ
Dativesvāmnāyāya svāmnāyābhyām svāmnāyebhyaḥ
Ablativesvāmnāyāt svāmnāyābhyām svāmnāyebhyaḥ
Genitivesvāmnāyasya svāmnāyayoḥ svāmnāyānām
Locativesvāmnāye svāmnāyayoḥ svāmnāyeṣu

Compound svāmnāya -

Adverb -svāmnāyam -svāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria