Declension table of ?svāmiśāstrin

Deva

MasculineSingularDualPlural
Nominativesvāmiśāstrī svāmiśāstriṇau svāmiśāstriṇaḥ
Vocativesvāmiśāstrin svāmiśāstriṇau svāmiśāstriṇaḥ
Accusativesvāmiśāstriṇam svāmiśāstriṇau svāmiśāstriṇaḥ
Instrumentalsvāmiśāstriṇā svāmiśāstribhyām svāmiśāstribhiḥ
Dativesvāmiśāstriṇe svāmiśāstribhyām svāmiśāstribhyaḥ
Ablativesvāmiśāstriṇaḥ svāmiśāstribhyām svāmiśāstribhyaḥ
Genitivesvāmiśāstriṇaḥ svāmiśāstriṇoḥ svāmiśāstriṇām
Locativesvāmiśāstriṇi svāmiśāstriṇoḥ svāmiśāstriṣu

Compound svāmiśāstri -

Adverb -svāmiśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria