Declension table of svāmitā

Deva

FeminineSingularDualPlural
Nominativesvāmitā svāmite svāmitāḥ
Vocativesvāmite svāmite svāmitāḥ
Accusativesvāmitām svāmite svāmitāḥ
Instrumentalsvāmitayā svāmitābhyām svāmitābhiḥ
Dativesvāmitāyai svāmitābhyām svāmitābhyaḥ
Ablativesvāmitāyāḥ svāmitābhyām svāmitābhyaḥ
Genitivesvāmitāyāḥ svāmitayoḥ svāmitānām
Locativesvāmitāyām svāmitayoḥ svāmitāsu

Adverb -svāmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria