Declension table of ?svāmisevā

Deva

FeminineSingularDualPlural
Nominativesvāmisevā svāmiseve svāmisevāḥ
Vocativesvāmiseve svāmiseve svāmisevāḥ
Accusativesvāmisevām svāmiseve svāmisevāḥ
Instrumentalsvāmisevayā svāmisevābhyām svāmisevābhiḥ
Dativesvāmisevāyai svāmisevābhyām svāmisevābhyaḥ
Ablativesvāmisevāyāḥ svāmisevābhyām svāmisevābhyaḥ
Genitivesvāmisevāyāḥ svāmisevayoḥ svāmisevānām
Locativesvāmisevāyām svāmisevayoḥ svāmisevāsu

Adverb -svāmisevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria